पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
शिवाचनाचन्द्रिकायाम्

रुद्रकोटि महाळय गोकर्ण भद्रकर्ण स्त्रऍक्ष स्थाणु च्छलण्ड हिरण्ड म हाकोट मण्डलेश्वर काळाञ्जन शंकुकर्ण स्थूलेश्वर स्थलेश्वर पैशाच रा- क्षस यक्षगन्धर्व ऐन्द्र सौम्य प्राजापत्य ब्राह्मकृतकृत भैरव ब्रह्मवैष्णव कामार नाळ श्रीकण्ठ वामदेव भीमोग्र भत्र ईशान एकवीर प्रचण्ड उमा पति अज अनन्त एकशिव कोध चण्ड द्युति संवर्त शूर पश्चन्तक एक- वीर शिखेद नामधेय सप्ततिभुवनरूपान् कण्टकान्पूजयामि । हां सूत्रे भ्यो नमः। पञ्चविपर्ययाष्टसिद्धि नत्रतुष्टयष्टार्चिशति शक्तिरूप पशङ्गात्र नामकानि शिासनपवनालसूत्राणि पूजयामि ॥ एवमनन्तासनास्मकनालपूजानन्तरं नाकं परितः स्थितं सिहासनं योगासनंच पूजयेत् । हां धर्माय नमः। शिासनस्याग्नेयकोणे पादरूपं सिंहाकारं जलादिगुणतद्यपर्यन्तोन्नतं आग्नेयाभिमुखं विवृतास्यं परिवृत्त कन्वरं वायव्यकोणसिंहावल्मीकिनं कोटिसंहपरिवारितं कर्णीरवर्णं धर्म पूजयामि । हां ज्ञानाय नमः । शिवसिंहासनस्य नैर्हतकोणपादरूपं सिंहाकरं जलादिगुणपर्यन्तोन्नतं नैर्हताभिमुखं विवृतास्यं परिवृत्तक न्धरं ईशानकोणसिंहावलोकनं कोटिसिंहपरिवारितं कुंकुमवर्ण ज्ञानं पू जयामि । हां वैराग्याय नमः । शियसिंहासनस्य वायव्यकोणपादरूपं सिहाकारं जलादिगुणतत्वपर्यन्तोन्नतं याथयाभिमुखं विधृतास्यं परिवृत्त- कन्धर माग्नेय कोणसिंहावलोकिनं कोटिसिंहपरिखारितं सुवर्णवर्णं वैरा ग्यं पूजयामि । हामैश्वर्याय नमः । शिवसिंह।सनस्येशानकोणपदरूपं सिँ हाकारमैशानाभिमुखं जलादिगुणतद्यपर्यन्तोन्नतं विवृतास्यं पूर्ववृतकन्धर नैतिकणसिंहावलोकनं कोटिा संदपरिवारितं मेघवर्णमैश्वर्यं पूजयामि । हामधर्माय नमः । शिवसिंहासनस्थ पूर्वफलक©पं श्वेतकृष्णवर्ण पुरुषा- कारं दक्षिणशिरसमुत्तरपाद मधोमुख मधर्म पूजयामि । हामहानाथ