सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
शिधासनार्चनम् ।।

गुळिकाख्याश्रमहानागरूपं वा । अथवा एवमनन्तासनं भावनीयम्-- सि दासनस्याधस्ताद्वषामलभूतंकुञ्जराकार धर्मेदिपादचतुष्टयस्य अधर्मादिफ- लकचतुष्टयस्य मञ्चस्योपरि फणपश्वकेन पुच्छेन च सहितः फणामद्धे पुरुषाकारः क्षौमवस्त्रपरीधान स्सर्वाभरणभूषितः वराभयधरकरह्यो नागरा- जः | तंपरितः पूर्वादिदिक्षु अनन्ताद्यः गुडैिकान्ता एकफणाः कृताञ्जलि- पुटा नागराजा ईक्षमाणा महानागाः नागराजस्यशिरसिप्रफुढाष्टदलयुक्तं अनन्तपङ्कजमिति। अलादिमपक्षमेवावलंब्य शिवासनश्यार्चनाक्रमः प्रदर्श्व ते। हामाधारशक्तये नमःशतकोटियोजनप्रमाणब्रह्माण्डाकारपृथिवीतत्वं परिमाणशिवासनपसकन्दरूपां धबळघ” पाशांकुशाभयंवरधारिणी मा घारशक्ति पूजयामि । अनन्तासनाय नमः । जुळादिकलान्ततत्वपरिमाण- नाळरूपं मायाग्रन्थिसहित मेकादशसहस्रकोटियोजनोच्छूणुवा दशशत सहस्रायुत लक्षप्रयुत कोट्यछंद पनखर्व निखर्व वृन्दमहापम शबमहाशय समुद्र महासमुद्र मध्यपराधं दशशतगुणितपरार्धसहस्रगुणितपरार्धलक्षगुणि- तपरार्धार्धदगुणित वृन्दगुणितपरार्धम महसमुद्रगुणितपरार्ध सहस्रपरार्ध गुणि तपरार्ध पअपरार्ध गुणित परार्ध गुणितपरार्ध महाशद्वपरार्धगुणितपरार्ध शत परार्धहतपरार्धगुणितपरार्ध पमपराधंहतपरार्धगुणितपरार्धरूपवैिशसह्या. गुणित पन्नसंयासमुदाय सर्वोपेययोजनोच्य्यं वातदुपरि सहस्रफणामण्ड लरूपाब्जमुकुळालंकृत मेकवक्त्रं चतुर्मुजं हृदये नमस्कारमुद्रासाहित मनन्त रुद्ररूपमनन्तासनं पूजयामि । हां शिवासनपअनाळकण्टकेभ्यो नमः । पृथि वीकन्दोन्नतशिवासनपचनाळावयवेभ्यो जलादिकान्ततत्वाश्रितामरेशप्रभा सनैमिशपुष्करापाडिडिंडिमुण्डि भारभूतल शुद्धीश्वर हैरिश्चन्द्र श्रीशैल अध्ये श्वर आम्रातकेश्वरः मद्ध्यमेश्वर महाकाळ केदार भैरव गया कुरुक्षेत्र ना खल कनकखल विमलेश्वर अट्टहास महेन्द्र भीमेश्वर अविमुक्त वनपद्