पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
शिवार्चनाच्चन्द्रिकक्षम्

मिश्रम् । देवपरिवारचतुष्टयार्चनसहितं सहजमिश्रम् । महेश्वराद्यर्चादिभिरपिं सहितं मिश्रमिश्रमिति । एवञ्च केवलनेवले परिवाराभावेऽपि सहजके चले मिश्रकेचलेच परित्ररसद्भावात् मन्त्रशुल्यनन्तरं केवले पूरिवारार्चन- कथनं युक्तमेव । तत्र वृषभं देवस्य पूर्वभागे पश्चिमाभिमुखमर्च ये । गणेशकुमारपार्वतीः पूर्वाभिमुखतया दक्षिणपश्चिमोत्तरदिक्ष्वर्चयेत् । पार्च स्यायस दुर्गारूपतयाऽर्च ने दक्षिणाभिमुखनाची येत् । पौराणिकास्तु सूर्य गणेशविष्णुदुर्गारूपं परिवारदेवताचतुष्टयमाहुः ? वृषभादिचतुष्टयेऽप्यारो ग्यादिफलकमनायां परिवारदेवतामध्ये सूर्यादिपूजनमपि कर्तव्यमेव । वृप भस्य वामभागे सूर्यः दैवस्य दक्षिणभागे दक्षिणामूर्तिः पश्चिमेस्कन्दस्य वमेिं चिष्णुः उत्तरभागेदेव्याः प्राग्भागे नृत्तमूर्तिः । एवमन्येषामधि कामन्धा । ऽर्चनीयानां मगमोक्तानि स्थानानि द्रष्टव्यानि ।

॥ लिङ्गशुद्धिः॥

अथ लिङ्गशुद्धि-ध्य्हे स्थितं देवस्य पेटक मुच्यतइने स्थि तं चतुर्मुकं त्रिणेतं वराभयच्छत्रचामरकरं भीमरुद्रमभ्ययं । निशाचरान्त कृदैत्र देवस्य यजनार्थकम् । शुद्धद्वारस्य सव्येतु गच्छखं हि प्रसीदमे ॥ इति संज्ञाएँ बेटकमध्ये स्थितं देवं ‘ओं नमेदेवदेवेशसर्वलोकैकनायक । उत्तिष्टनानकर्मार्थ मात्मरक्षार्थमेवचे' ति संप्रायं लिङ्गं हस्ताभ्यां संगृह्य ब त्रं विसृज्य प्रागेव पङत्यासनेनार्चितायां स्नानवेद्यां सुवर्णरजतकांस्यत्रपु संसक्षीरवृक्षान्पतमनिर्मितायां उपानपङ्कजगतीकंपकण्टकं प्रजगतीपद्वा जिनयुक्तायां वृत्ताकारायां मध्योन्नताया मुपरिप्रसारितवंस्त्रयसं . विन्यस्य लिङ्गं पूर्वेद्युरार्चितां पूजां हृदयमन्त्रेण संपूज्य शिरसीशनक्रमेण स्वाहान्त मूलेन सामान्यार्थजलेनार्थेन्दत्वा धूपदीपौ प्रदर्य अंगुष्टादिकानिष्टान्तईशा नदिपञ्चकं विन्यस्य कनिष्ठिकानामिक्रामध्ये पुष्यं संगृह्य अंगुष्ठतर्जनीभ्यां