पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवार्चनाचन्द्रिकायाम अर्चाविधां पशुपते रमराभिनन्द्या मित्थं समाचकलमीश्वरशासनेन || सद्राजयोगनिजचंचुरनाहताज्ञा- शक्त्यांदिसारसमुदञ्चितदिव्यतेजाः । आवाहनक्रमकलानिपुणोऽतिधीरः श्रीबोम्मभूपतिलकरिशवपूजकस्स्यात् || करोतु ज्वरकण्ठेश स्स्वकीयार्चनचन्द्रिकाम् । आकल्पस्थायिनी मेनां द्युस्थले चन्द्रिकामिव || हरिः ओम् ॥ शुभमस्तु । गुरुभ्यो नमः ॥ भजामिञ्चर कण्ठेशमृत्युञ्जयपदांबुजम् । यदाश्रितो नख-याजा द्वाति जैवातृकस्मदा || शिवार्चनाचन्द्रिका समाप्ता ||