पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भोजनांवधिः ॥ गन्धात्म कविषयानुभवतज्जन्यसुखानिशिवायार्पयामीति युगपदेवार्पयेत् । एवं युगपद्विषयार्पणं हृदयादिषु वा हृदयादिस्थानभावितस्यसांबशिवस्य श्रो- वादिषुवा, हृदयादिस्थानभावितस्य सदाशिवस्य क्रमादीशानाढिमुखगंत- श्रोत्रादिषु वा स्वकीयश्रोताद्यैक्येन संहितेष्वीशानादीनां श्रोवादिषुवा कर्त- व्यम् । सर्वत्रापि समर्पणे नमोन्तशिवमन्त्र एवमन्त्रः | तस्यच शिवा- येदं नममेति अर्थो भावनीयः । सन्चार्थो मकारस्य जीववाचकस्य षष्ट्यन्ततया लभ्यतइति सर्वमेतदतिरहस्यम् । एवं प्रतिदिनंप्रात- शिवचिन्तनंशक्यस्नानविभूतिरुद्राक्षवारणसंध्योपासनपूर्वकं त्रिकालंद्विकाल मेककालंबा चत्वारिंशता षोडशभिर्दशभिः पञ्चभिरुपचारे राष्ट्रपुष्पिकामा- त्रेण वा शिवं पूजयन् यथावसरंशिवशास्त्राण्यधीयानश्शिवकवास्समाकर्णयन भोजनकाले शिवाग्निकार्यबुद्ध्या शिवनिवेदितशेषं वा शिवदास्यबुद्ध्या शिव- निवेदितंत्रा स्वीकुर्वन् अन्यत्तांबूलपानीयगन्त्रपुष्पादिभोग्यजातं शिवसम- पितं जानन् चिकीर्पितं कर्मजातं तत्कलरूपाणां सुखानां शिवोपभोग्यत्वं विभाव्य शिवाराधनबुद्ध्या कुर्वाणः स्वयत्नमनपेक्ष्य उपनतानपि विषयान् त - तद्विषयोपस्थितिसमयेषु युगपद्वा शिवार्पितान्विदधानः सर्वाण्यपि सुखानि शियोच्छिष्टबुद्ध्यैवानुभवन बहिौकिक कार्यविचारकालेप्यनन्त शिवनामा- नुसन्धानेन मफलयन्नन्तरध्वनि गमागमाभ्यां विहरंती निरतिशयप्रकाशा- ममृतरूपिणी मानन्दलेखामपि समयेष्वाकलयन पञ्चाक्षरपरदेवता मशेषोप- निषदन्विष्यमाणचरणांबूज मग्विलदेवतामार्वभौम मारकररुणांबधिमा मंत्रियामह निजहृदयजलरुह कुहरे बिहरमाणमानन्दमन्दी- हमूर्ति परमशियमनवरतमन्तर्दशावलोकयन इटबन्धुभिम्म भग्वमाभात || वेन्द्ररधीशचिनबोम्मविभोरुहारे चित्ते च धामनि सिगदभिवर्धमानाम् | 99 -