पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ शिवार्चना चन्द्रिका माणिका नाद्रियन्ते । अतो विधिनिषेधवचनानां विषयव्यवस्थाप्रदर्शन- मेव युक्तम् ॥ (श्लो) तां तु प्रदर्शयिष्यामः पूर्वदर्शितवर्त्मना । सर्वागमा विरोधेन सर्वशैवानुमोदिनीम् ॥ शैवानां भोजनं त्रिविधम् | शिवपूजा- समाप्तौ बाह्यकुण्डे शिवाग्निकार्यवत् तदनन्तरं शिवाग्निकार्यान्तर मात्म- भोजनमिति भावनयैकम् । नैवेद्यसमये निवेद्यमानद्रव्याणां रूपार्पणात्मकं शिवे निवेदनस्यारम्भमात्रकृत मात्मभोजनंतु शिवाय तद्रुच्यर्पणात्मकनिवेद नपूरणमिति भावनया द्वितीयम् । प्रथमं निवेदनसमय एव परस्त्रदांदिया- गीयहविरिव सूक्ष्मरूपतया नैवेद्यं रुच्यासह शिवेन उपभुक्तमेवात्मभोजनं शिवदासस्य कर्म तदुच्छिष्टस्वीकरणरूपमिति भावनया तृतीयम् । तत्राद्यं सुप्रभेदे बह्निकार्यपटलेप्रपश्चितम् - 'अग्निकार्यस्य चान्तेतु प्राणाग्नौहोममाच- रेत्। तत्पार्श्वे वह्निशालायां भोजनस्थानमुच्यते ॥ गृहेवाऽपि प्रकर्तव्यं प्राणा- ग्नियजनं परम् । तत्स्थानं गोमयालिप्तं शुद्धं कृत्वा विशेषतः ॥ पिष्टचूर्णैरलं- कृत्यसवितानं सदीपकम् । सौवर्ण राजतं ताम्रं कांस्यं वा कदळीदळम् । पात्रमेतत्तु सङ्ग्राह्यंशोधयित्वा यथार्हकम् ॥ पात्रेऽशेषाणि संयोज्य स्वात्मस्थं शिवमर्चयेत्। आत्मातु यजमानोऽसौ बुद्धिस्तत्पत्निकास्मृता ॥केशरोमाणिदर्भा स्स्युजिह्वा द्या यज्ञपात्रकम् । हृत्पुण्डरीकवेद्यां तमन्तस्थाग्नौ सुपूजयेत् ॥ रोमदर्भान्परिस्तीर्य प्रणवं शिवसंयुतम् । उच्चार्य परिषिच्याथ शिवेनोड- क्ष्य मन्त्रवत् ॥ शिवमन्त्रं जले जप्त्वा ब्रह्माण्यंगान्यनुक्रमात् । शिवंध्या- त्वा शिवायेति जलं पीला हृदा पुनः ॥ शिवाय जुहुया दीशमन्त्राद्यै र्ब्रह्मपञ्चभिः । मध्यमानामिकांगुष्ठे रादायान्नं शनैश्शनैः ॥ यच्चामृतेत्यादि- नैव जलं पीत्वा विशेषतः । पञ्चाहुतीच जुहुयात् प्राणमन्त्रैस्तु पञ्चभिः ॥ पात्रसंस्पर्शनं कृत्वा पश्चाद्भुञ्जीत साधकः । आचम्य च विधानेनादित्याभि- मुखसंस्थितः ॥ उदरं शिवमन्त्रेण सव्येनाभिमृशेत्ततः । दक्षिणांगुष्ठकेनां-