पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ शिवार्चना चन्द्रिकायाम् रक्षतेति विज्ञाप्य | पञ्चवक्रयुतं रक्तं सप्तजिह्वाविराजितम् । दशहस्तं त्रि* णेत्रञ्च सर्वाभरणभूषितम् ॥ रक्तवस्त्रपरीधानं पङ्कजोपरि संस्थितम् । बद्धपद्मासनासीनं दशायुधसमन्त्रितम् || शिवाग्निं ध्यात्वा तस्योर्द्धवक्रे कनका बहुरूपाऽतिरिक्तेति जिह्वात्रयं पूर्वादिवक्त्रेषु सुप्रभाकृष्णारक्ताहि- रण्मयीति जिह्वाचतुष्टयं ध्यायेत् । ततोहामग्नयेनम इति संपूज्य हां हूम- नये स्वाहेति तिलाहुतिपञ्चकं हुत्वा ।' अग्ने त्वमैश्वरं तेजः पावनं परमं यतः । तस्मात्त्वदीयहृत्पद्मे स्थाप्य सन्तर्पयाम्यह' मित्यग्निं विज्ञाप्याग्नेः हृदय- कमले आसनमूर्तिसदाशिवावाहनपूर्वकं सर्वोपचारसंपूज्य अग्निवक्त्रे रिशव- वक्त्रेसन्निधानंविभाव्य स्वाहान्तमूलेन समिदन्नाज्यलाजसर्षपतिलादिमि श्शतं तदर्धेवा यथाशक्ति हुत्वा ब्रह्माङ्गानां दशांशाहुति हुत्वा हौंशिवाय वौषडि- त्यूवको पूर्णाहुतिं दत्वा स्वाहान्तमूलेन चरुं ग्रासत्रयपरिमितं हुवा ब्र झाङ्गानामेकेकाहुर्ति हुत्वाऽऽचमनं प्रदाय चन्दनतांबूलानिदत्वा भस्मपाद्या- ष्टपुष्पिकया संपूजयेत् । आज्याद्यभावे पत्रपुष्पादिभिर्वा जुहुयात् । ततः स्तोत्रप्रदक्षिणनमस्कार सन्तोष्य परामदत्वा शित्रमुत्थाप्य लिङ्गस्थे शिवे संपूजयत् । ततः परिस्तरणदर्भान्संगृह्याग्रमध्यमूलान्याज्यसिक्तानि कृत्वा एकं दर्भ समादाय शेषमग्रप्रभृति दहेत् । तमेकं दर्भ ममौ निक्षि - : प्य तद्भस्मना ललाटे तिलकं कुर्यात् । तद्भस्मधारण मायुश्रीकीर्तिवर्धनं विजयारोग्यकरञ्च । ततस्तस्य दक्षिणभागे चतुरनं मण्डलं कृत्वा मण्ड-: लात् प्राग्भागे पूर्वाद्युत्तरान्तासु महादिक्षु रुद्रमातृगणयक्षा नीशानादि- कोणेषु ग्रहासुरराक्षसनागान् मण्डलमध्ये ईशानाग्नेयनैर्ऋतकोणेषु नक्ष- त्रराशि विश्वदेवान् वायुवरुणदिशोर्मध्ये क्षेत्रपालञ्चाभ्यय दत्वा जल- मिश्रान्नेन रुद्रादिभ्यो बलिं दत्वाऽऽचमनं दद्यात् । रुद्रादीनामभ्यर्चने नमो- तास्तत्तन्नाममन्त्राः | बलिदाने स्वाहान्ताः । क्षेत्रपालस्यैकवचन मन्ये - - -