पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९५
पञ्चाक्षरजपविधिः

तादिमये क्षौमपट्टादिमयेषासूत्रे परस्परमुखसंयोजनेन परस्परपुच्छसंयोजनेन च स्यूते मेरुसहितैः वर्णानुगुणरुद्राक्षर्निर्मितां सद्योजातादिमन्त्रैः प्रमेकं शतवरावृत्तैः क्रमेणाभिमन्त्रितमेरुकां शिवपूजाक्रमेणावाहनादिभिः पूजितां जपारम्भकाले हुंफडंतास्त्रमन्त्रेण प्रोक्षितां हृदयेन गन्धपुष्पादिभि मांला मुद्राप्रदशेनेन च पूजितां दाक्षिणहस्तगृहीतां वस्त्रसंगोपितामक्षमालां चा चिकजपे मग्नयमायां निधाय तर्जन्यमृष्टाभ्यां, उपांशुजपे अनामिकायां निधायमध्यमांगुष्ठाभ्यां, मानसजपे कनिष्ठिकायां निधायानामिकांगुष्टाभ्यां च गणयेत् । बुभुक्षु रक्षमाला मघोनयेत् । मुमुक्षुरूहूं नयेत् । मेरु लड्नदोषे प्रायश्चित्त मघोरसहस्रजपः । तद्वप्रास्पर्शनायमेरुरहीनाक्षमाला कर्तव्या । एवमक्षमालायाः पादयोः पतनेऽप्यघोरसहस्त्रजपः । भूमौ तस्याः पतने तात्रिंशज्जपः । वाससि पतने तच्छतजपः । जपारंभकाले एकं पुष्पं दाक्षिणहस्तस्य कनिष्टिकामध्ये कृत्वा जप्तव्यम् । रुद्राक्षमा लिकया जपेतु तद्वहणे सौकर्याय दक्षिणहस्तेन गृहीतं पुष्पं वामहस्ते निधाय जप्तव्यम् । अद्रुतविडंबितसावधानजपं समर्य वामकरतले अस्त्र कवचहृदयान्युपर्युपरि विन्यस्य तदुपरि जपकाले धृतं पुष्पंनिधाय हृदयक- वचास्त्रैरसंपुटीकृत्य अस्त्रेणसंरक्ष्य कवचेनाबकुण्ठ्य दक्षिणहस्ते पुनर्मुही त्वा हृत्प्रदेशे निधाय पूर्णचन्द्रोपमं जपं तद्भतं ध्यायन् निवेशितदाक्षिण जानुभूत्वा हां गुह्यातिगुह्यगोप्तावं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवति मे येनत्वत्प्रसादात् त्वयिस्थिते।। हां हैं शिवयस्त्र । श्रीपरमांशेन जपं त्वयि निक्षिपामीति जपमध्यंबुचुच्केन साक्षतकुशपुष्पेण शिवस्य वरदहस्ते नि वेदयेत् । अयं भुक्तिमुक्तिसाधकस्य स्वकृतजपस्य विस्मयसङ्कीर्तनकर्मनाश- जलसंस्पर्शादिभिर्विनाशशङ्कया तत्संरक्षणाय शिवहस्तेनिक्षेपः । मन्त्रलो कस्यायमर्थः। गुह्यातिगुह्यादीनां मन्त्रतत्वादीनां गोप्ता चमेत्र । अतस्सर्वगो प्ठंबा दस्माकं जपमपि दृहाण । यस्मिन्जपे त्वयिस्थिते वप्रसादादस्माकं