पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जयस्तोत्रनाम चतुर्दशं स्तोत्रम् २२७ जाम्बूनदं - कनकं, तेन उदग्र :- ऊर्जितो धातूद्भवश्च रसधातु- सम्भूतो गिरीश्वरो मेरुर्यस्य । तथा चावधूतः - ‘येनामलस्फुरिता' - इत्यादि । पापिषु — अंतिविलयशक्तिगोचरेषु निन्दैव विषमदशाहेतुत्वा- दुल्का - विद्युत्, तत्पातने उत्पातचन्द्रमा इव - अशुभसूचक इन्दुरिव । भगवद्विलयशक्तिपातेन हि पौपिष्ठा भगवन्तं निन्दन्ति | इन्दुरूपेण नित्यमा ह्लादहेतुत्वं सूच्यते ॥ २० ॥ कष्टतपःक्लिष्टमुनिदेवदुरासद । सर्वदशारूढभक्ति मल्लोकलोकित ॥ २१ ॥ जय जय कष्ट = कठिन ( अर्थात् कष्टपूर्ण ) तपः- = तपस्या से क्लिष्ट = दुःखी बने मुनि- = मुनियों देव- = तथा देवताओं के लिये लोक- = लोगों से - - दुरासद = दुष्प्राप्य (मायीय प्रभु ) । लोकित = देखे गये ( अर्थात् अपने जय = आपकी जय हो । भक्तों को दर्शन देने वाले भक्त- वत्सल ) ! सर्व- = ( जीवन की ) सभी दशाओं में दशा- = आरूढ- = • स्थिरता से भक्तिमत्-=ी ) भक्ति करने वाले कष्टतपः क्लिष्टत्वादेवागस्त्यब्रह्मादिभिर्दुःखेन आसाद्यते । उक्तं हि प्राकू १ ख० पु० अतिशय - इति पाठः । २ ख० पु० पापिन:- इति पाठः । जय = आपकी जय हो ॥ २१ ॥ = 'न योगो न तपो नार्चा ..।' शि० स्तो, स्तो० १, लो० १८ ॥ इत्यादि । भक्तिरेकैव तत्रोपाय:, इत्याह सर्वासु - जामदादिदशासु आरूढेन प्राग्व्याख्यातेन भक्तिमल्लोकेन लोकित - साक्षात्कृत ॥ २१ ॥ - ३ घ० पु० इति इति पाठः । ४ ख० पु० भक्तिरेव - इति पाठः, - ग० पु० भक्तिरेव केवला – इति च पाठः । - ५ ग० पु० लोकितः -- इति पाठः । ६ ग० पु० साक्षात्कृतः - इति पाठः । -