पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जयस्तोत्रनाम चतुर्दशं स्तोत्रम् त्मानं — सत्तामपि ददासि; प्रकाशमयत्वत्स्वरूपं बिना नीरूपत्वापत्तेः- इत्यात्मदानपर्यन्तं कृत्वा विश्वेश्वर । अत एवान्यस्यैवंरूपत्वाभावात् त्वं महेश्वरः ॥ १२ ॥ जय त्रैलोक्यसर्गेच्छारातीक । जयैश्वर्यभरोद्वाहदेवीमात्रसहायक अवसर = समय = असत् - = नहीं होता है द्वितीयक = दूसरा ( अर्थात् साथी या सहायक ) जिसका, ऐसे ( सर्वशक्तिमान् ) ! जय = आप की जय हो । त्रैलोक्य = तीनों लोकों को ऐश्वर्य - = ऐश्वर्य का सर्ग- = ( एक साथ ) उत्पन्न करने की भर- = भार ( अर्थात् सारे जगत् इच्छा = इच्छा के का स्वामी होने का भार ) उद्वाह = धारण करने में ॥ १३ ॥ देवीमात्र = केवल दुर्गा (अर्थात परा-शक्ति ) ही = सहायक = सहायक है जिसकी, ऐसे ( गौरीशङ्कर ) ! जय = आप की जय हो ॥ १३ ॥ २२१ - त्रैलोक्यावसरे असन् द्वितीयः- उपादानसहकार्यात्मा अपेक्ष- णीयो यस्य | द्वितीयश्चेन्नास्ति कथं शक्तिः शक्तिमांश्चेत्युद्धोष्यते ? इत्याह ऐश्वर्यभरोद्वाहे- - जयाक्रमसमाक्रान्तसमस्तभुवनत्रय | जयाविगीतमाबालगोयमानेश्वरध्वने ॥ १४ ॥ १ ग० पु० स्वप्रकाशमय - इति पाठः | २ घ० पु० इत्यात्मानं पर्यन्तं कृत्वा – इति पाठः । ३ ख० पु० महानीश्वरः - इति पाठः | - ४ ख० पु० त्रैलोक्यसर्गावसरे - इति पाठः । 'स्वेच्छावभासिताशेषलोकयात्रात्मने नमः ।' इति नयेन देवीमात्रं निजसामर्थ्यात्मा पराशक्तिरेव सहायो यस्य | ऐश्वर्य – पञ्चविधकृत्यकारित्वम् ॥ १३ ॥ -