पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीशिवस्तोत्रावली - ब्रह्मादिदेवेशानां यः प्रभावः - सृष्टयादिसामध्यं, तस्य प्रभवव्ययौ - उत्पादनाशौ यतः । यतः । लोकेश्वरश्रेण्या – इन्द्रादिदशलोकपालमालया, शिरोभिः- मुकुंटैविधृतं शासनम् - आज्ञा यस्य; परमेश्वराज्ञानुवर्तिभि- रिन्द्रादिभिक्षादौ स्थीयते - इति शतशः आगमोक्तयः सन्ति ।। ११ ।। - २२० जय सर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव | जयात्मदानपर्यन्तविश्वेश्वर महेश्वर ॥ १२ ॥ सर्व- = सारे जगत् - = जगत् में ( अर्थात् जगत् की सारी वस्तुओं पर ) न्यस्त = डाली हुई स्वमुद्रा = अपनी ( स्वरूप प्रकाश- नात्मक ) छाप से व्यक्त = प्रकट है वैभव = वैभव ( अर्थात् विश्वव्यापी प्रभुत्व ) जिसका, ऐसे ( सर्व- व्यापक ईश्वर ) ! जय = आपकी जय हो । आत्म- = ( अपने भक्तों को ) अपनो आत्मा का दानपर्यन्त - विश्व- = जगत् के ईश्वर = ईश्वर ! महेश्वर = तथा महान् ऐश्वर्य से युक्त, ( जगत्प्रभु महेश्वर ) ! जय = आपकी जय हो ॥ १२ ॥ - सर्वत्र जगति न्यस्तया स्वमुद्रया- आनन्दसारज्ञानक्रियाशक्तिव्या- प्तिमय्या षष्ठवक्त्ररूपया व्यक्तं वैभवं – व्यापकत्वं प्रभुत्वं च यस्य | यदागमः- = दान तक करने से 'न चक्राका न वत्राका दृश्यन्ते जन्तवः क्वचित् । भगलिङ्गाङ्कितं विश्वं तेन माहेश्वरं जगत् ॥' इति | आस्तां तावद्द्ब्रह्मादीनां विभूत्यादिदानं त्वत्तः । सर्वस्य त्वमा १ ख० ग० पु० ब्रह्मादिदेवानाम् — इति पाठः । २ ग० पु० शिरसा - इति पाठः । ३ ग० पु० विभृतम् – इत्येव पाठः । परमेश- इति पाठः । `४ ख० पु० ५ ख० पु० अवष्टम्भरूपया - इति पाठः । ६ ख० ग० पु० विभुत्वम् - इति पाठः ।