पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री शिवस्तोत्रावली स्वेच्छया-क्रीडीरूपया कृतेनं तपसा वेशेन च, विप्रलम्भिताः - भ्रामिता: बालिशा येन । क्रीडामात्रेण भगवता जटादि विघृतं यत् तन्मूर्खाः ब्रह्मंशिरश्छे हत्थकिल्बिशुद्ध अर्थमिति प्रतिपन्नाः, सिद्धयँर्थ- मेतदित्यपरे, इदमेतद्भगवतः सत्यं रूपमिति परे । तचासत् | भगवतः स्वतन्त्र चित्परमार्थस्यैत्रं रूपानुपपत्तेः । गौरी-परा शक्तिः, तत्परिवङ्ग- योग्यस्य सौभाग्यस्य - सर्वस्पृहणीयत्वस्य भाजन ॥ ६ ॥ " २१८ जय भक्तिरसार्द्राईभावोपायनलम्पट | जय भक्तिमदोद्दामभक्तवानुत्ततोषित ॥ १० ॥ भक्ति = भक्ति के रस = रस से आई-आई- = ( सने हुए और इसीलिए ) अत्यन्त सरस अपने विनोद के लिये जब जैसा चाहते हैं, तब वैसा रूप धारण करते हैं | तभी तो उनका नाम 'बहुरूप' पड़ा है । [ ख ] जब गौरी जी हिमालय पर अपने प्राणेश्वर, भगवान् शङ्कर के लिये तपस्या कर रही थीं, तो भगवान् जटाधारी ब्रह्मचारी के रूप में ही उनके पास गये और इस प्रकार क्षण भर के लिये अपनी श्रद्धांगिनी को भी धोखा दिया। किन्तु तुरन्त ही अपने वास्तविक स्वरूप में प्रकट होकर उनको रिझाया और उनकी तपस्या को सफल बनाया। तभी से उनका नाम 'जटिल' पड़ा है ॥ ९ ॥ १ ग० पु० क्रीडया - इति पाठः । - २ ग० पु० कृतेन उपमात्रेशेन च - इति पाठः । ३ ख० पु० त्रासिताः - इति पाठः । ४ ग० पु० वित्तम् इति पाठः । - ५ घ० पु० ब्रह्मादि - इति पाठः । - ६ घ० पु० प्रपन्नाः इति पाठः । ७ ख० पु० सिद्धयर्थमित्यपरे - इति पाठः । - ८. ख० पु० तन सत् — इति पाठः । ९ख० पु० तत्परिवमयोग्य सौभाग्यस्य – इति पाठः । -