पृष्ठम्:शिवलीलार्णवः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
नवमः सर्गः ।


नीहारशैलाशखरेषु समुत्पतन्तो निम्न्नोन्नतानि कियदप्यविचारयन्तः ।
जग्मुः शताङ्गयुगसंयमितास्तुरङ्गा देव्याः सुखं नयनरश्मिभिरुगृहीताः ॥ १५ ॥
प्रस्निग्धकाशकुशकाननमेदुराणि भागीरथीसलिलपातपवित्रितानि ।
स्थानानि संयमवतामतिसुन्दराणि सव्यानि सा विदधती शनकैरयासीत् ॥ १६ ॥
रत्नानि तत्र वणिजो भिषजोऽग्रहीषुर्दिव्यौपधीर्गजवरानपि राजकीयाः ।
अस्मादृशाः क्षितिसुराः पुनराहरन्त भागीरथीतटरुहाणि कुशाङ्कुराणि ॥ ५७ ॥
आमुक्तकञ्चुकमधिज्यशरासकाण्ड मुन्नद्ध कुन्तळनियन्त्रितवन्यपुष्पम् ।
सेनारजोमसृणिताळकसुन्दरं तत् तत्त्वं परं वनचरैरपि तत्र दृष्टम् ॥ १८ ॥
दुर्लङ्घतत्पथविलङ्घनकौतुकिन्याः कोलाहलेन महता परितो ध्वजिन्याः ।
यद्यद्विभिद्य पतितं शिखरं हिमाद्रेस्तत्तन्नवेन यशसा समपूरि तस्याः ॥ ५९ ॥
नासीरसङ्गतभटोद्भटसिंहनादविद्रावितान् गिरिगुहाशयितान् मृगेन्द्रान् ।
वन्यद्विपाः समभिदुद्रुवुरात्मवैर निर्यातनावसरलाभनितान्तहृष्टाः ॥ ६० ॥
माध्वीकमिश्रनववैणवसक्तुभक्तैः कस्तूरिकाहरिणमांसकृतोपदंशैः
आतिथ्यमापुरुचितं शबरालयेषु सेनाभटाश्चमरवालाधवीज्यमानाः ॥ ६१ ॥
पारीन्द्रनिर्दलितकुञ्जरकुम्भमुक्तमुक्ताफलग्रनितहारकृतोपहाराः ।
स्थानानि तत्र विविधान्युपदर्शयन्तो देवीमसेविषत हैमवताः किराताः ॥ ६२ ॥
अत्रैव नः कुलपतिं धनुषा जघान मर्त्यः स कश्चिदिति वृद्धजना वदन्ति ।
दूरे सुवर्णकदलीवनमेतदम्ब! जीर्णः कपिर्वसति यत्र चिराय कोऽपि ॥ ६३ ॥
नाचक्षते न निमिषन्ति न निश्वसन्ति वल्मीकतः प्रसृमरा वपुषा तु मर्त्त्याः
सन्ति द्रुमा इह शतं दलपुष्पहीनाश्छित्वा नयाम यदि देवि ! दिदृक्षसे तान् ॥ ६४ ॥
अस्त्यम्बिकेति ननु गोत्रपितामही नः कोदण्डदण्डकुशला गतभाव्यभिज्ञा ।
कान्त्या गिरा करुणया च भुजोष्मणा च दृग्भ्यां शषेमहि महेश्वरि ! सैव नस्त्वम् ||
बाहुस्त्वयावममृशे प्रथमं पुरो नस्तद्वाहुसारविजित भविता पतिते ।
सत्यानि विद्धि शबरीजनभाषितानि जात्वम्ब ! चिन्तय न जानपदानिवास्मान् ||
इत्थं सदारशबरोक्तिकृतस्मितासु राज्ञी सखीषु कृतनर्मवचोविलासा ।
मा जातु खण्डयत मानुषपादपानित्याज्ञाप्य तानति यय। [१]
शनकैर्हिमाद्रिम् ॥ ६७ ॥


  1. इतः प्रभृति एकोनसप्ततितम श्लोकान्तो ग्रन्थः खपुस्तके नास्ति.