पृष्ठम्:शिवलीलार्णवः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
. शिवलीलार्णवे


अस्तुवन् क्वचन वन्दिगणास्तामस्तुवन्नपरतः श्रुतिसङ्घाः ।
आद्यमत्र जगृहुर्गुणवत्त्वात् सर्व एव न परं तदभावात् ॥ ६ ॥
सा विसृज्य सकलानपि लोकानानिनाय परमाप्तसखीभिः ।
मातरं रहसि काञ्चनमालां मन्त्रणाय सुमतिं सचिवं च ॥ ७ ॥
सन्निवेश्य जननीं निजपीठे सा च तच्चरणपीठनिषण्णा ।
मन्त्रिणा सुमतिना जयहेतोर्मन्त्रमित्थमममन्त्रत बाला ॥ ८ ॥
यः किलानुशरदं विजयार्थी पार्थिवं त्वरयसे गमनाय ।
स प्रवर्त्तयसि मां न कथं त्वं बालिकेयमिति किं विशयानः ॥ ९ ॥
बालिकास्म्यनवगाढरणास्मि प्रत्युतोपनिहितास्म्यवरोधे ।
आशिषा तदपि तावदमुप्यास्त्वद्धिया च विजयाय यतिष्ये ॥ १० ॥
मैवमालप कदाचन वत्से ! मन्त्रिणा सुमतिना विजयो नः ।
स त्ववैति समयोचितमर्थं सर्वमित्यभिदधे जननी ताम् ॥ ११ ॥
स स्म तां सुमतिराह कुमारी सस्मितां मृदुतया जनयित्र्याः ।
संस्मरन् गुरुमतीतममुष्या बाष्पगद्गदपदं विनयेन ॥ १२ ॥
देवि ! मे निगदतः शृणु वत्से ! यत् त्वमात्थ मयि सानुजिघृक्षा ।
तत् तथैव परथा न कथञ्चिद् वेदवादसुदृदो हि गिरस्ते || १३ ॥
सत्यमेव विजये यतितव्यं साधनं प्रथममत्र विपक्षः ।
मार्गयेऽहमपि नोपलभे तं न व्यजिज्ञपमतस्त्वयि किञ्चित् ॥ १४ ॥
इत्थमुक्तवति मन्त्रिवरेऽस्मिन् कुम्भभूः स्वयमुपेत्य महर्षिः ।
आशिषो बहुविधा विरचय्य व्याजहार मलयध्वजकन्याम् ॥ १५ ॥
साधयिष्यसि करग्रहणं त्वं सर्वथा चलतु ते जययात्रा ।
भूरियं भवतु पुण्यतमा ते पावनीभिरभितो भ्रमणीभिः ॥ १६ ॥
इत्युदीर्य जयनाम्नि मुहूर्त्ते तां प्रवेश्य सबलामुपशल्यम् ।
तत्करग्रहमहोत्सववीक्षाकौतुकी स मलयं विजगाहे ॥ १७॥
सज्जितैव पृतना सकलेयं किन्त्विमां निशमिह व्यतिलङ्घय ।
श्वः प्रयाहि विनिवर्त्त्य निवर्त्यानित्युवाच सुमतिर्जननीं ताम् ॥ १८ ॥
१. परं श्रुतिसङ्घस्तवनम्. २. तदभावश्च निर्गुणवस्तुपरत्वाद्. ३. करग्रहणं राजभागग्रहणं
परिणयं च,