पृष्ठम्:शिवलीलार्णवः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
अष्टमः सर्गः ॥


पार्श्वमुत्तरमपि त्रिदशाद्रेः सा प्रयास्यति यतो विजयाय |
तृन्निरीक्षितुमिव प्रथमं तं प्रस्थितो दिनकरश्चरमाद्रौ ॥ १९ ॥
निष्पतन्नपि रविश्वरमाब्धावुद्दधार किरणाननुयातान् ।
ईदृशं व्यसनमस्पृशतः किं लोकबन्धुरिति जीर्यति शब्दः ॥ २० ॥
निर्ममज्ज न जले कति वारानुन्ममज्ज न पुनः कति वारान् ।
अद्य भास्वति मिमङ्क्षति विप्रैरर्पिता बत जलाञ्जलयोऽपि ॥ २१ ॥
नाधुनापि कथमस्तमुपैतीत्यार्द्रकोपपरिपाटलकोणैः ।
वीक्षितो नु नयनैस्तरुणीनामंशुमानरुणिमानमयासीत् ॥ २२ ॥
कर्षणादुपलकण्टकदुर्गेष्वन्तरा शिथिलितास्त्रुटिताश्च ।
+ अंशवः कतिचिदंशुमतः किं सान्ध्यरागमपदिश्य निषेदुः ॥ २३ ॥
पश्चिमाचलगुहासु निलीनैः प्रार्थिता नु तिमिरैर्बलवद्भिः ।
सान्ध्यरागनिभतो दिनभर्त्तुर्भानवः कतिपये पथि लग्नाः ॥ २४ ॥
अध्वखेदशिथिला जरढा ये भानवो दिनमणेः पथि लग्नाः ।
दीपिकाहुतभुजामनुसायं तेऽभवन्नतिथयो भवनेषु ॥ २५ ॥
ये सहैव पतिताः पतताब्धौ ये च दूरतरमेव निवृत्ताः ।
ते द्वयेऽपि सदृशा दिनबन्धोरीदृशः प्रभवतामविवेकः ॥ २६ ॥
सङ्कुचन्नवदलाररमूलस्थानदत्तमधुपोपलखण्डाम् ।
अम्बुजोदरकुटीमपिधाय श्रीरपि स्वयमितो निरयासीत् ॥ २७ ॥
आप्रभातमपि नर्तितुकामा व्योमरङ्गभवनेऽवतरन्ती ।
किं निशैव विचकार समन्तादञ्जलीनुडुनिभात् कुसुमानाम् ॥ २८ ॥
मज्जतीव न ममज्ज दिनेशो नांशवोऽस्य निखिलाश्च निवृत्ताः ।
क्व स्थितानि मिलितानि कुतो वा तावदेव तिमिराण्यरिपवः ॥ २९ ॥
.आकलय्य धनुराकलितज्यं तस्थुषः सवयसो मदनस्य ।
अञ्चले निशितमादिममस्त्रं चन्द्रमा मुकुलनेन चकार ॥ ३० ॥



१. प्रार्थिता युद्धायाहूताः २. मज्जनकिया तावदभिनिर्वर्त्तत एव, न त्वभिनिर्वृत्तेत्यर्थः
+ इदमर्धमारभ्यैकचत्वारिंश लोकान्तो ग्रन्थः खपुस्तके न लिखितः.