पृष्ठम्:शिवगीता.djvu/32

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



२९
बालानन्दिनीव्याख्यासहिता ।
 

अगस्त्य उवाच ।


शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः ।
एकादश्यां सोमवारे आर्द्रायां वा समारभेत् ॥ २१ ॥
यं वाममाहुर्यं रुद्रं शाश्वतं परमेश्वरम् ।
परात्परं परं चाहुः परात्परतरं शिवम् ।
ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ॥ २२ ॥
ध्यात्वाग्निनावसथ्याग्निं विशोध्य च पृथक्पृथक् ।
पञ्चभूतानि संयम्य दग्ध्वा गुणविधिक्रमात् ॥ २३ ॥


हात्म्यमाह-पीताम्बुधिरिति । चुलकितसिन्धुः । तवानुग्रहे सति सिन्धुतरणादिकं सर्वं मदिष्टं शेत्स्यतीति भावः । अत इति । यतः शिवप्रसादहेतुर्दीक्षा अतः कारणादित्यर्थः ॥ २० ॥ अगस्त्य उचाच-शुक्लपक्ष इति । यस्मिन्कस्मिन्वा मासे शुक्लपक्षे चतुर्दश्याद्युक्त्ततिथिषु आर्द्रायुक्तसोमवारे वा दीक्षां समारभेत् । परस्मैपदमार्षम् ॥२१॥ यमिति । यं देवमित्थमाहुस्तं ध्यात्वा व्रतं चरेदिति वक्ष्यमाणेनान्वयः । वामं सुन्दरं श्रेष्ठं वा । रुद्रं रुदन्तीति रुदः संसारिणस्तान् राति कृपयानुगृह्णातीति रुद्रस्तं परात्परं जगन्नियन्तारम् । परात्परतरं ब्रह्मादिवन्द्यम् । ब्रह्मविष्ण्वादिवाच्यानां सकललीलाविग्रहाणां मूलभूतमित्यर्थः । ‘‘इन्द्रो मायाभिः पुरुरूप ईयते” इत्यादिश्रुतेः । अतएव सदाशिवं पूर्णानन्दात्मना व्यवस्थितम् ॥ २२ ॥ ध्यात्वेति । एवंविधं शिवं ध्यात्वेति पूर्वागमनेनोक्तं भवति । भूतशुद्धिप्रकारमाह-ध्यात्वेत्यादिना । अग्निनाग्निबीजेनेत्यर्थः । आवसथ्याग्निं ध्यात्वा पञ्चभूतानि स्वदेहारम्भकाणि पृथक्पृथक् वायुबीजेन विशोध्य विशोषयित्वा तानि पञ्चभूतानि संयम्यावसथ्याग्निना गुणविधिक्रमाच्छब्दादिगुणपूर्वकं तेन क्रमेणेत्यर्थः । दुग्ध्वा ध्यात्वा स्वस्वगुणपूर्वकं तानि भूतानि दग्धानीति भावयित्वेत्यर्थः ॥ २३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/32&oldid=294602" इत्यस्माद् प्रतिप्राप्तम्