पृष्ठम्:शिवगीता.djvu/136

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१३४
[ अध्यायः १२
शिवगीता ।

 

यस्त्वविज्ञानवान्भवत्यव्यक्तमनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ २० ॥
विज्ञानिनस्तु भवति यत्नेन मनसा सह ॥
तस्येन्द्रियाणि वइयानि सदश्वा इव सारथेः ॥ २१ ॥
यस्त्वविज्ञानवान्भवत्यमनस्कः सदा शुचिः ।
न स तत्पदमामोति संसारमपि गच्छति ॥ २२ ॥
विज्ञानी यस्तु भवति समनस्कः सदा शुचिः ॥
स तत्पदमवाप्नोति यस्माद्भूयो न जायते ॥ २३ ॥


वदन्त्यत्याश्रमं बुधाः ॥" " अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्तक्या स्वगुरुं प्रणम्य" इति कैवल्योपनिषदर्थ एव संगृहीतोऽस्ति । विद्वान् गुरुमुखादधीतयोगशास्त्रः सन् योगं चित्तवृत्तिनिरोधप्रयोजकीभूतप्राणवायुनिरोर्ध योजयेदभ्यसेत् । यथाच पतञ्जलिसूत्रे "योगश्चित्तवृत्तिनिरोधः" इति । तदङ्गानि "अासनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि वदन्ति षट् ।।' इति । विस्तरस्तु पतञ्जलिसूत्रभाष्यादवगन्तव्यः ॥ १९ ॥ इत अारभ्य कठवल्ल्युपनिषदर्थः संगृहीतः यस्त्वविज्ञानवानित्यादिना । अविज्ञानवान् विवेकशून्यः। अतएवाव्यतेन मूढ़ेन मनसोपलक्षितः ॥ २० । विज्ञानिनस्तु पुरुषस्य यत्नेन वक्ष्यमाणं भवति । यद्भवति तदेवाह । मनसा सहेन्द्रियाणि तस्य वश्यानीति ॥ २१ ॥ यस्त्विति । अमनस्कश्चञ्चलचित्तः सदा शुचिर्बाह्याभ्यन्तरशोचवानपि विज्ञानरहितो न तत्पदमाप्नोति किंतु संसारमेव गच्छति प्राप्नोति । एवार्थस्त्वपिः ॥ २२ ॥ विज्ञानीति । यस्तु विज्ञानी विवेकी समनसूकः स्थिरचित्तो भवति सदा शुचिः शुद्धः स तत्पदमवाप्नोति । यस्मात्पदाच्च्युतः सन् भूयो न जायते । संसारी न भवतीत्यर्थः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/136&oldid=166803" इत्यस्माद् प्रतिप्राप्तम्