सामग्री पर जाएँ

पृष्ठम्:शिवगीता.djvu/135

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१३३
बालानन्दिनीव्याख्यासहिता ।

 

संपदादिषु बाह्रोषु दृढबुद्धिरुपासनमू ।
कर्मकाले तदङ्गेषु दृष्टिमात्रमुपासनमू ।
उपासनमिति प्रोक्तं तदङ्गानि बुवे शृणु ॥ १६ ॥
तीर्थक्षेत्रादिगमनं श्रद्धां तत्र परित्यजेत् ॥
स्वचित्तैकाग्रता यत्र तत्रासीत सुखं द्विजः ॥ १७ ॥
कम्बले मृदुतल्पे वा व्याघ्रचर्मणि वास्थितः ।
विविक्तेदेशे नियतः समग्रीवशिरस्तनूः ॥ १८ ॥
अत्याश्रमस्थः सकलानीन्द्रियाणि निरुध्य च ॥
भक्त्याथ स्वगुरूं नत्वा योगं विद्धांश्च योजयेत् ॥ १९ ॥


सनं कर्तव्यम् । “आव्ऱत्तरसकृदुपदेशात्" इत्यधिकरणे स्पष्टमेतत् ॥१५॥ संपदादिष्विति । तत्र बुद्धेर्दार्ढ्यमेवावधिरित्यर्थः । सगुणनिर्गुणोभयविषयिणीरुपासनाः प्रागुक्ता उपसंहरति-उपासनमेिति । अवध्युपसंहाररूपविषयभेदादुपासनशब्दावृत्तिः । तदङ्गानेि उपासनाङ्गानि ॥१६॥ उपासनविधि ब्रूहि। देशकार्ल त्वितेि रामेण पृष्टं तत्रोपासनं सविस्तरमुक्तम् । इदानीं उपासनायोग्र्यं देशमाह-तीर्थेति । शुद्धचित्तस्य किं तीथेंनेति भावः । तर्हिं कुत्रोपासनं विधेयं तदाहस्वचित्तेति । स्वचित्तस्य यत्रैव एकाग्रता तत्रैवासीतेति ।। "यत्रैकाग्रता तत्र विशेषादासीनः संभवात्' इत्यधिकरणेषु स्पष्टमेतत् ।। १७ ॥ कम्बले शुभ्रकम्बले चित्रकम्बले वा । मृदुतल्पे कार्पासोर्णवस्त्रासने व्याघ्रचर्मणि वास्थित उपविष्टः । विविक्तदेशे प्राकृतजनवर्जेितस्थले । नियतो वशीत्यर्थः । समा ग्रीवा शिरश्च तनूश्च यस्य स तथा ॥ "समं कायशिरोग्रीवं धारयन्नचलं स्थिरः" इति स्मृतेः ॥ १८ ॥ अत्यश्रमस्थ इति विध्युक्तभस्मधारणमत्याश्रमः तेन युक्तः सन् यस्तिष्ठति सोऽत्याश्रमस्थ इत्युच्यते । तदुक्तं स्कान्दे ब्रह्मगीतायाम् ‘अग्निरिल्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा । त्रिपुण्ड्रधारणं चापि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/135&oldid=165311" इत्यस्माद् प्रतिप्राप्तम्