पृष्ठम्:शिवगीता.djvu/131

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
बालानन्दिनीव्याख्यासहिता ।

 

उपासको न यात्येव यस्मात्पुनरधोगतिमू ।
उपासनरतो भूत्वा तस्मादास्स्व सुखी नृप ॥ ४५ ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशाब्रे शिवराघवसंवादे

शरीरनिरूपणं नाम एकादशोऽध्यायः ॥ ११ ॥






द्वादशोऽध्याय; १२


श्रीराम उवाच ।


भगवन्देवदेवेश नमस्तेऽस्तु महेश्वर ।
उपासनविधिं ब्रूहि देशं कालं च तस्य तु ॥ १ ॥

ईश्वर उवाच ।


श्रृणु राम प्रवक्ष्यामि देशकालमुपासनमू ।
मदंशेन परिच्छिन्ना देहाः सर्वदिवौकसाम् ॥ २ ॥


॥ ४४ ॥ निर्गुणब्रह्मचिन्तनमसुकरं चेन्मन्यसे तहिं मम सगुणस्योपासनं कुर्विल्याह-उपासक इति। ‘‘कौन्तेय प्रतिजानीहि न मे भक्तः प्रणशयति' इति स्मृतेः । अास्स्व वर्तस्व । सुखी संसारभयरहितः ॥ ४५ ॥ इति श्रीलक्ष्मीनरहरिसूनुहरपण्डितविरचितायां शिवगीताटीकायां बालानन्दिन्यामेकादशोऽध्यायः ॥ ११ । पूर्वाध्यायान्ते उपासकोऽर्चिरादिमार्गेणोर्ध्र्वगतिमेव गच्छति ततो मुक्तिम् । अधोगर्ति पुनर्न गच्छति तस्मात्तमुपासनरतो भवेत्युक्तं तत्रोपासाविधिं जिज्ञासू रामः पृच्छति-भगवन्निति । उपासनस्य विधिमनुष्ठानप्रकारं तु पुनः देशकालयोः समाहारः देशकालं तु अपि । तदपीत्यर्थः । ब्रूहेि ।। १ । शृण्विति । उपासनविधिमित्यर्थः । सर्वदिवौकसां देहाः मदंशेनाहंकारेण परिच्छिन्नाः पृथक्कृताः । यद्वा मदंशेन प्रतिबिम्बचैतन्येनोपलक्षिताः अतएव परिच्छिन्नाः तत्तदन्तःकरणप्रतिबिम्बितचैतन्य भेदाद्धिन्ना नतु परमार्थत इति भावः ॥ २ ॥


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/131&oldid=173682" इत्यस्माद् प्रतिप्राप्तम्