पृष्ठम्:शिवगीता.djvu/113

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१११
बालानन्दिनीव्याख्यासहिता ।

 

व्याप्नोति निष्क्रियः सर्वान् भानुर्दश दिशो यथा ।
नाडीभिर्वृत्तयो यान्ति लिङ्गदेहसमुद्भवाः ॥ ३६ ॥
तत्तत्कर्मानुसारेण जाग्रद्भोगोपलब्धये ।
इदं लिङ्गशरीराख्यमामोक्षं न विनाशयति ॥ ३७ ॥
आत्मज्ञानेन नष्टेऽस्मिन्साविद्ये स्वशरीरके ।
अात्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते ॥ ३८ ॥
उत्पादिते घटे यद्वद्धटाकाशत्वमृच्छति ।
घटे नष्टे यथाकाशं स्वरूपेणावतिष्ठते ॥ ३९ ॥


न्बाह्यपदार्थान्व्याप्नोति । इयमत्र प्रक्रिया । त्रिविधं चैतन्यं प्रमातृचैतन्यं प्रमाणचैतन्यं विषयचैतन्यं चेति । यदा समानकाले समानदेशे वृत्त्यवच्छिन्नं चैतन्यं इन्द्रियद्वारा विषयं प्रति गत्वा तं विषयं व्याप्नोति चैतन्यत्रयमेकं भवति तदा घटादिपदार्थज्ञानं भवति । त्रयाणामन्तःकरणतद्द्वृत्तिघटाद्युपाधीनामेकदेशस्थत्वे सत्येककालीनत्वे सत्युपाधेयाभेदप्रयोजकत्वनियमात्। अतएव पर्वतं पश्यामि, वह्निमनुमिनोमीत्यनुव्यवसायः। वृत्त्यवच्छिन्नचैतन्यवव्द्यवच्छिन्नचैतन्ययोः संबन्धाभावात् प्रमातृचैतन्यविषयचैतन्याभिन्नत्वमेव प्रत्यक्षत्वमित्यन्यत्र विस्तरः ॥ ३५ ॥ लिङ्गदेहसमुद्भवा वृत्तयो नाडीभिर्द्वाररूपाभिर्बहेिर्यान्ति । विषयं व्याप्यैव प्रकाशयन्तीत्यर्थः । स्वप्ने तु विषया रथादय इन्द्रियवृत्तयः सर्वंप्रातिभासिकमेवेति व्यवस्थापितमाकरे ॥३६॥ तत्तदितेि । तेषां तेषां मातृणां यानि प्रारब्धकर्माणि तेषामनुसारेणानुकूल्येन तत्प्रमातृणां जॉंग्रद्दशायां मे भोगाः सुखदुःखसाक्षात्कारास्तेषामुपलब्धये ज्ञानाय प्राप्तये वा । यस्यैता वृत्त्तयः कथितास्तदिदं लिङ्गशरीरं अामोक्षं मोक्षं मर्यादिकृत्य न विनश्यति । मोक्षे तु विनशयतीति भावः ॥ ३७ ।॥ आत्मेति । ऐक्यज्ञानेनेत्यर्थः । अात्मस्वरूपेण सचिदानन्दस्वरूपेणावस्थानं मुक्तिरित्यभिधीयते ॥ ३८ ॥ उत्पादित इति । पूर्णमाकाशं घटे उत्पन्ने सति घटाकाशत्वमृच्छति

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/113&oldid=161482" इत्यस्माद् प्रतिप्राप्तम्