पृष्ठम्:शब्दापशब्दविवेकः.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३७९


२७२. अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचना: । २७३. सप्तत्याऽभ्यधिकं यातं सहस्रं परिवत्सराः (राज० १।५२) । २७४. कथमस्तमनवेलायाम् इति । २७५. तत्र मन्त्रयतामेवं देवतानां मया श्रुतः । भवतः सानुगस्यैव वधोपायः सुदारुणः (हरि० २।१।१५) । २७२. अर्धं सप्तशतस्येत्यर्धसप्तशतमित्येकदेशि समासः स्यात् । सप्तशतमिति समाहारे द्विगुः । अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते । तेन स्त्रीत्वे द्विगोरिति ङीप् स्यात् । पात्राद्यन्तस्य नेति नपुंसकत्वम् । अर्धसप्तशता इति तु न सिध्यति । समप्रविभागे- ऽत्रार्धशब्दः । स च नियतं नपुंसकम् । तस्मादर्धानि सप्त शतानि अर्धं सप्तशतं वा संख्या परिच्छेदकत्वेन यासां ता इत्येवं न शक्यं विग्रहीतुम् । एकदेशिसमासेन बाधात् । २७३. सप्तत्याऽधिका याताः सहस्रं परिवत्सरा इत्येवं संशोध्य पठ- नीयम् । सप्तत्याधिकमिति सहस्रमिति च द्वे विशेषणे परि वत्सरा इत्य् एकस्मिन्विशेष्ये प्रन्विते, न तु परस्परम् । गुणानां परार्थत्वादसम्बन्धः समत्वादिति वैशेषिकाः । सोऽयं न्याय: सन्दर्भशुद्धिमीप्सद्भिर्विद्वद्भिः सततं हृदि करणीयः । किं चात्रेदं निन्त्यं यातमिति नपुंसकैकवचने कथं प्रयुक्तम् । नूनमिह कविरन्यत्रमना अभूत् । सहस्रमिति संख्येये वर्तते न संख्यायाम् । संख्येयं चात्र परिवत्सराः । संख्यायां चेत्स्यात् परिवत्सराणा- मिति ब्रूयात् । कामं तदा यातमिति निर्दुष्टं स्यात् । २७४. अस्तमयनमित्यस्य स्थानेऽस्तमनं पृषोदरादित्वात् । शतपथे ब्राह्मणे (१३।८।१।९) ऽकृतयकारलोपं रूपं श्रूयते--सप्तर्षीणां चोदयनमादित्यस्य चास्तमयनम् इति । २७५. तलन्तं स्त्रियाम् इति देवताशब्दो नित्यं स्त्री । तेन समानाधिकर- णेन विशेषणेन शत्रन्तेनापि स्त्रीया भाव्यम् । तस्मान्मन्त्रयतामित्य- साधु । मत्रि गुप्तपरिभाषणे इत्यनुदात्तेत्, ततः शानचि टापि मन्त्रयमाणानामितीष्यत इत्यन्यदेतत् ।