पृष्ठम्:शब्दापशब्दविवेकः.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६८ शब्दापशब्दविवेके


१९८. सुन्दरयाऽनया शैल्या शिक्षिताश्छात्रा: संस्कारं कमपि लप्स्यन्ते नूनम् । १९९. यतितं मया चिराय व्याकरणमवगन्तुं न च पारितम् । १००. जागृतोऽहमात्मनि ब्रह्मणि, नहीदानीं विडम्बयितुमर्हति मां माया वराकी । २०१. सा तज्जुगुप्सितं मत्वा महती व्रीडिता ततः । बभञ्जैकैकश: शङ्खान्द्वौ द्वौ पाण्योरशेषयत् (भा० पु० ११।९।७)॥ २०२. अल्पश्रुतस्येदं शीलं स्वस्याभिमतं मतमेवावलम्बितुमागृह्णाति परान् । २०३. एकाक्षरी काश्मीरकाणां श्रीपत्रिकाप्यस्तं गता । १९७. मायावि मित्रमित्येव साधु । मित्रमिति नित्यं नपुंसकम् । स्व- मोर्नपुंसकादित्यमो लुकि नलोपः प्रातिपदिकान्तस्येति नलोपे सिद्धं मायावीति । १९८. सुन्दर्याऽनया शैल्येति वक्तव्यम् । गौरादित्वान्ङीष् । १९९. यती प्रयत्ने इतीदित् । श्वोदितो निष्ठायामितीनिषेधे यत्त- मित्येव साधु । २००. जागृ निद्राक्षये इत्ययं सेट् । अनेकाच्त्वात् । आतश्च युकः कितीत्यनेन इण्निषेधो न । जाग्रोऽविचिण्णल्ङित्सु इति गुणः । तेन जागरित इति साधु रूपं निष्पन्नम् । २०१. महतीति व्रीडिता इत्यस्य विशेषणमिच्छति भागवतकारः । विशे- षणं विशेष्येण वान्वेति न विशेषणान्तरेण, गुणाणां परार्थत्वात् । तेन महदिति क्रियाविशेषणं प्रयोज्यम् । २०२. ममाभिमतं मतमेवावलम्बेरम्पर इत्यभिनिविशते इत्येवं वक्तव्यं वाक्योपस्कृतये । अनेकश्चेह दोषो वाक्ये । भिन्नकर्तृकतायां तुमुंस्तावद् दुष्यति । आङ्पूर्वस्य ग्रहेर्हठात्प्रवृत्तौ तिङि प्रयोगो नेति सोपि दुष्यति । २०३. एकमक्षरं (वाचकत्वेन) यस्या: सेति विग्रहे स्त्रीत्वे टापि । एका- क्षरेति युज्यते ।