पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३५३


८१. ऋचया यदुक्तपूर्वं तदेव साम्नोच्यते । ८२. न पठेद्यावनीं भाषां प्राणै: कण्ठगतैरपि । ८३. अप्यन्तरायाण्यार्य ? ८४. विराडादिशब्दानां सन्ति मुख्यार्थाः सन्ति च गौणाः । ८५. यदमात्याः कर्तव्यं निर्दिशन्ति तत्रौमिति ब्रूमः । ८६. दुर्लभां मानुषीं तनुमवधार्य दुष्कृतं करोषि, हा हतोऽसि । ८७. भीतो बालः क्व मेऽम्बेति पृच्छत्यन्तिकादतिक्रामन्तमागन्तुम् । ८८. दृष्टिपूतं न्यसेत्पादम् । (मनु० ६।४६) ८९. बहुव्रीहिरिवान्यपदार्थप्रधानैरर्थवादैर्नार्थ: । ९०. जीवानां व्यामोहयितरि परमेश्वरे 'शैताने' च को विशेषः ? ८१. ऋचेति वक्तव्यम् । प्रापं चैव हलन्तानामित्यापि 'ऋचा' इति सिध्यति नाम, प्रयोगस्त्वस्य न दृश्यते लोकवेदयोः । ८२. प्राणैः कण्ठगतैरित्यत्र इत्थम्भूतलक्षणे तृतीया वेदितव्या । कण्ठ- गतैः प्राणरुपलक्षित इत्यर्थः । ८३. आनि लोट् इत्युपसर्गात्परस्य लोट्-सम्बन्धिन आनेर्नस्य गत्वम् । अन्तःशब्दस्याङ् किविधिणत्वेषूपसर्गत्वं वाच्यम् इत्यन्तर् इत्युप- सर्गः । अपिः प्रश्ने । ८४. विराडादिशब्दानामित्येव साधु । वश्चभ्रश्जेत्यादिना षत्त्वे जश्त्वे च रूपसिद्धेः । ८५. तत्रोमिति ब्रूमः । श्रोमाङोश्चेति पररूपमेकादेशः । ओमित्यङ्गी- कारेऽव्ययम् । ८६. अवधारणं निश्चयनं भवति । तेनावमपास्य विमुपसृज्य विधा- र्येति वक्तव्यम् । ८७. दूरान्तिकार्थेभ्यो द्वितीया चेति चकारात् पञ्चमी । ८८. न्यस्येदिति तु वक्तव्यम् । असु क्षेपण इति दिवादिषु पठितम् । गणकार्यमनित्यमित्येवं समादधति स्थितस्य गतिं चिन्तयन्तः । ८९. बहुव्रीहिणेवान्यपदार्थप्रधानैरित्यादिरुपन्यासोऽदोषः। अत्रोपमा- नोपमेययोर्वचनभेद: सचेतसासुद्वेगकरो नेत्यदोषाय । १०. व्यामोहयितुः परमेश्वरस्य शैतानस्य चेति वक्तव्यम् । भेदे षष्ठी- व्यवहार एवं प्रतिष्ठितः ।