पृष्ठम्:शब्दापशब्दविवेकः.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकीर्णकम् ३५१


६५. द्वाः स्थ१ ! कमप्यागन्तुकमन्तरेतुं मा स्म दिक्षः । ६६. चतुर्दशोत्तरैकोनविंशतिशतमिते ख्रिस्तवत्सरे विश्वं व्याप्नुव- भीषणः सम्परायः प्रावर्तत । ६७. भो: पुरोहित ! वैतरणीतरणार्थं दत्ता गौरद्यापि त्वदन्तिके तिष्ठति । न जाने जनको मे कति वारान् वैतरण्यां निमग्नो- मग्नोऽभविष्यत् । ६८. इमे श्लोकाः प्रक्षिप्ता इति यदात्थ तत्कथं जानासीति पृष्टोऽसौ जोषमभजत् । ६९. तेषामियती विद्या नास्ति यया सत्यात्ये विवेक्तुं प्राभविष्यन् । ७०. बहिः सन्नर्थः प्रत्यक्षं भवति न त्वन्त इत्यभिमन्यते । ७१. उत्तरेण मे निकेतनं काञ्चनी वासयष्टिरित्युपलक्षय । ७२. न संमुखमुपागतं शरणवाञ्छया दूरये । ६५. कस्मा अप्यागन्तुकायेति वक्तव्यम् । अत्र तुमुन्प्रयोगविषये पुर- स्ताद् विस्तरशो निगदितमिति नेह भूयो वितायते । ६६. चतुर्दशोत्तरेष्वेकोनविंशतौ ख्रिस्त-वत्सरशतेष्विति वक्तव्यम् । अन्यथा एकोनविंशत्यधिकं शतमिति मध्यमपदलोपिसमास: स्यात्, अर्थश्च विपरीयात् । एकोनविंशतिशतीति द्विगुर्वा स्यात् । ६७. भवेदिति तु वाच्यम् । लिङ्निमित्ते लङ्ङनुशिष्ट: क्रियातिपत्तौ गम्यमानायाम् । हेतुहेतुमद्भावश्च लिङो निमित्तम् । स चेह नास्तीति कुतो लृङोऽवसरः । ६८. जोषमिति तूणीमित्यर्थे पठितम्, मौनं तु नाह, येनाभजदित्य- नेनान्वियात् । जोषमिति मकारान्तमव्ययम् । ६९. प्रभवेयुरित्येव साधु । हेतुहेतुमद्भावो लुङो निमित्तम् । हेतुहेतु- मद्भावश्च शब्दोक्त इष्यते न त्वार्थिकः । स चेह नास्तीति लृङो- ऽविषय एषः । ७०. अन्तर् इत्यभिमन्यत इत्येव साधु । अन्तरिति रकारान्तमव्ययम् । तेन रुत्वयत्वयलोपानामप्रसङ्गः । ७१. नित्यं वृद्धशरादिभ्य इति मयटा भवितव्यम् । क्वचिदुत्सर्गा अपवादविषयेऽभिनिविशन्त इत्यणि काञ्चनीति साधु । ७२. णाविष्ठवद्बहुलमिति बहुलग्रहणात्क्वचिदिष्ठवद्भावो न । तेन दवयामीत्यस्य प्रसङ्गे क्वचिद् दूरयामीत्यपि ।१. दौवारिक ।