पृष्ठम्:शब्दापशब्दविवेकः.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९६ शब्दापशब्दविवेके


११. राजहंसास्तु चञ्चुचरणैर्लोहितै: सिता इत्यमरः । तत्र दोष विभावय । १२. नृपतिसभामगमत्स वेपमानः (कीचकवधे) । ११. चञ्चुभिः सहिताश्चरणाश्चञ्चुचरणा इति शाकपार्थिवादित्वं कल्पनीयम् । अन्यथा प्राण्यङ्गत्वाद् एकवद्भावे चञ्चुचरणेनेति स्यात् । १२. अत्र केचित् ना पतिर्यस्यां सभायामिति बहुव्रीहौ कृते पश्चात्क- र्मधारयः । तत्पुरुषोऽनञ्कर्मधारयः(२।४।१९) इत्युक्तेर्न क्लीबत्व- मित्याहुः । सोऽयं वैयाकरणस्य साधुत्वसिषाधयिषायां नातिप्र- शस्योऽभिनिवेशः । इति समासनपुंसकताविवेचनम् । समासाश्रयविधिपरिशेषाधिकारो नवमः । १. उदकपेषं पिनष्टि चन्दनं भालं चर्चयिष्यामीति । २. काश्मीरेष्वच्छोदकं नाम सरः श्रूयते प्रशस्यते च वैमल्येन शैत्येन चापाम् । ३. स्वस्त्यस्तु ते पुत्त्रि ! सहभर्तृकायै । अलमिदानीं रुदितेन । ४. मातृपित्र्यध्यापका हि बालस्य संस्कारका: । १. पेषंवासवाहनधिषु चैत्युदकस्योदभावे उदपेषमित्येव साधु । २. उदकस्योदः संज्ञायाम् (६।३१५७) । उत्तरपदस्य चेति वक्तव्यमित्यु- दकशब्दस्योदभावेऽच्छोदमित्येव साधु । ३. प्रकृत्याशिषीति सहशब्दः प्रकृत्या स्यादिति सहभर्तृकायै इति साधु । ४. मातृपित्र्यध्यापका इति साघु । न ह्ययमृकारान्तानां द्वन्द्वः । अध्यापकशब्दोऽत्रोत्तरपदम् । स च ऋकारान्तो न । तेनानङः प्रसङ्गो न ।