पृष्ठम्:शब्दापशब्दविवेकः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७० शब्दापशब्दविवेके


१०१. देवेभ्यो मद्भयं नास्ति सत्पथीनस्य वै मनाक् (स्कन्द० का० ४।५८।१६७ । १०२. त्वय्यधीनः शमो राजन् मयि चैव विशांपते (भा० उ० ९५।१३) । १०३. अत्रान्तरे तस्य राज्ञो धार्मिकी धीरजायत (राज० ७।४९३)। १०४. सतां साप्तपदी मैत्री (स्कन्द० का० ४।९।३५) । १०५ अहस्त्रिकृत्वः सन्ध्यां च द्विकृत्वो देवदर्शनम् । एककृत्वस्तु शयनं सज्जनेन्द्रः करोति हि ॥ १०६. रोषेण महताविष्टो दन्तान् कटकटाय्य च (रा० ६।८०।१) । १०१. सत्पथीन इत्यपाणिनीयम् । तत्सदिःपथ्यङ्ग पत्रपात्र व्याप्नोति (५।२।७) इत्यनेन सर्वादेरेव पथ्यन्तात्खो विधीयते । एकत्र विषये विहितान्प्रत्ययान् अन्यत्रादिशन्ति बाला अनुकरणशीलाः । तदिदमसदृशमबालानां प्रज्ञानाम् । १०२. त्वय्यधीनः । आचार्यः पाणिस्त्वध्युत्तरपदात्खमिच्छति । तेना- समासे खो न प्राप्नोति । वाक्यकार: कात्यायनस्तु वाक्यं वक्तर्यधीनं हि इत्यसमासेपि खं प्रयुङ्क्ते । उत्तरोत्तरं मुनीनां प्रामाण्यम् इति तदपि साधु । इनमधिगतोऽधीनः । अत्यादयः क्रान्ताद्यर्थे द्वितीययेति प्रादिः समास इत्येवमपि समादधते विदां वरा: । १०३. धार्मिकी धीरित्यत्र शब्दसाधुत्वं नाशङ्क्यते, प्रयोगसाधुत्वं खल्वभि शङ्क्यते । धर्मं चरति (४।४।४१) इति धर्म चरति शीलयति यः स धार्मिक उच्यते । धर्मेभवा धार्मिकी । अध्यात्मा- दित्वाट् ढञि प्रयोगसौष्ठवमवसेयम् । १०४. सप्तभिः पदैरवाप्यते इति साप्तपदी । शेषे इत्यण् । पाणिने- स्त्वविदित एष शब्दः । १०५. द्वित्रिचतुर्भ्य: सुच् (५।४।१८) इति कृत्वसुचः सुचा बाघात्तत्प्राप्ति- रेव न । एकस्य सकृच्च (५।४।१९) इति सकृदादेशात् संयोगान्तस्य लोप (८।२।२३) सुचो लोपात् सकृद् इत्येव प्रयोगार्हः परिनि- ष्ठित: शब्द: । १०६. कटकटाय्येति प्रमादः । कटकटाशब्दो डाजन्तो गतिः । डाच च कृभ्वस्तियोगे विधीयते । अत्र तु करोतिरेव न श्रूयते । दूरे क्त्वो ल्यबादेशः।