पृष्ठम्:शब्दापशब्दविवेकः.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२६८ शब्दापशब्दविवेके


९०. ततो यथावद् विहिताध्वराय (रघु० ५।१८) । ९१. द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः (वर्षस्याभविष्यति ७।३।१६ इत्यत्र दीक्षितः) । ९२. अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वरा:(मनु० १२।१०३) । ९३. द्वे षष्टी जीवितपरिमणमस्येति द्विषाष्टिकः । ९०. यथाशब्दस्यासत्त्वार्थकत्वात्कर्मत्वायोगात्तदर्हम् इत्यनेन वति- र्दुर्लभ गति चेत् --अत्राहु:-यथाशब्दो वृत्तिविषये सत्त्वार्थकः, 'यथात्वमित्यादिषु त्वतलादिदर्शनात् । अन्यथा षष्ठ्यपि नास्तीति त्वतलौ न स्याताम् । ९१. द्विवार्षिको मनुष्य इति दीक्षितप्रयोगश्चिन्त्यः । चित्तवति नित्य- इति ठञो लुकि द्विवर्ष इत्येव भवितव्यम् । मनुष्यसदृशः प्रति- मादिरत्र मनुष्यशब्देनाभिप्रेत इति स्थितस्य गतिः कथंचिच्चि- न्तनीयेति तत्त्वबोधिनीकारः । एवं समादधत्तत्त्वबोधिनीकारो नेक्षते नहि प्रतिमाऽधीष्टा भृता वा भवतीति । एवं स्थिते वर्ष- स्याभविष्यति इत्त्युत्तरपदवृद्धिप्रतिषेधादत्र भविष्यदर्थे वृद्धिः कुतः । अस्थाने शङ्कितं ते । अधीष्टभृतयोरभविष्यतीति प्रति- षेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । इति वृद्धि- प्रतिषेधाभावस्तु निपुणमुपपादितो भवति । ९२. द्विवचनविभज्योपपदे इति विभज्येषु ग्रन्थिषूपपदेष्वतिशायन ईयसुन्विधीयते तेन श्रेयांस इतीष्यते । ९३. द्वे षष्टी जीवितपरिमारणमस्य द्विषाष्टिक इति साधु । तदस्य परिमारणम् (५।११५७) । अत्र सूत्रे समर्थविभक्तिः प्रत्ययार्थश्च सोऽस्यांशवस्नभृतय इति पूर्वसूत्रादेवानुवर्तिष्यते । किमर्थं पुन- र्विधानम् । पुनर्विधानसामर्थ्यादध्यपूर्वद्विगोर्लुङ् न भवति । अयमर्थः-पूर्वसूत्रात्समर्थविभक्तेः प्रत्ययार्थस्य चानुवृत्तेः प्रथम यः प्रत्ययो विधीयते तस्याध्यर्धपूर्व गिोर्लुग इत्यनेन लुग्विधीयते न पुनर्य इह सूत्रे समर्थविभक्तेः प्रत्ययार्थस्य चोपादानात्पुनर्विधी- यते तस्यापि । तथा सति पुनर्विधानमनर्थकं स्यात् ।