पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निवेदना ।

शाब्दनिर्णय इत्ययं कश्चिदद्वैतमतानुयायी वृत्तिसंवलितकारिका- रूपो वेदान्तप्रकरणग्रन्थः । शब्दाद् ब्रह्मपरोक्षज्ञानं जायत इत्ययमर्थ इह प्रसाध्यते । अस्य प्रणेतानन्यानुभवशिष्यः प्रकाशात्मयतीन्द्रः । शब्दनिर्ण यस्य मङ्गलश्लोकयोरुपान्त्यश्लोकयोश्च पञ्चपादिकाविवरणस्यारम्भे दर्शना दयमेव तत्रभवान् पञ्चपादिकाविवरणस्यापि कर्तेत्यवगम्यते । पञ्चपादि काविवरणप्रतिपाद्यवस्तुसंग्रहात्मकस्य विवरणप्रमेयसङ्गहाख्यस्य ग्रन्थस्य प्रणेता विद्यारण्ययतीन्द्रः पूर्वाश्रममाधवाचार्य इति तस्मात् प्राचीनः प्रकाशात्मगतीन्द्रः । अस्य ग्रन्थस्य संशोधनाधारभूताम्तालपत्रमयाः केरलीयलिपयन्य आदर्शाः । तेषु द्वौ इडप्पळ्ळिराजस्वामिकावाद्यन्तयोर्लुप्तकतिपयपत्रौ क. ग्व.संज्ञौ अपरो हरिप्पाटुनारायणनम्पूरिमहाशयसंबन्धी ग. संज्ञः समश्रः ।

अनन्तशयनम् ।

९ ४-१९१७, ॥

त. गणपतिशास्त्री.