पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२४

शाब्दनिर्णयः ।

तत्र प्रमाणमाह-

प्रतिपत्तु: प्रवृत्त्या हि शब्दविज्ञानबन्धना

संसर्गबुद्धिर्व्युत्पन्नाव्यवधानानुमीयते ॥ २७ ॥

प्रवृत्त्यनुमिते हि संसर्गज्ञाने शब्दसामर्थ्यमन्वयव्य-

तिरेकौ गमयतः । ननु पदार्थबुद्धिव्यवधानेना यथासिद्धिरुक्ता, न तदानीं तावव्द्यवधानप्रतिपत्तिः | न । कालान्तरे तदनुसारेणैवावापोद्धारसम्भवात् । न च लोकेऽपि विशेष(ण) - प्रतिपत्तिजन्या विशिष्टप्रतिपत्तिरिति नियमः । प्रतिपादकचक्षुरादिसाम्ये सति प्रथमत एव विशिष्टप्रतिपत्तेः। तस्मात् प्रथमत एवान्वयव्यतिरेकौ संसर्गसामर्थं गमयत इति स्थितम् ॥२७॥

नन्वेवमप्यावापोद्धाराभ्यां स्वरूपमात्रे सामर्थ्यमित्यु-

क्तमिति । तत्राह-

योग्येतरान्वितस्यार्थस्यावापोद्धार दर्शनात् ।

संसृष्टेष्वेव सामर्थ्यम् पदानामवसीयते ॥ २८ ॥

यद्यपि प्रति(प्र)योगं विशेषान्तरतत्संसर्गयोर्व्यभिचारो

दृश्यते, तथापि योग्येतरान्वितस्यार्थस्याव्यभिचारात् प्रथमावगतसंसर्गसामर्थानुसारेण तत्रैव सामर्थ्यं कल्प्यत इत्यभिप्रायः। न च पदार्थज्ञानस्यावापोद्धाराभ्यां संसर्गस्यावापोद्वाराविति युक्तं, तस्य संसर्गात् पूर्वभावितया संसर्गेण तदानीमन्वयव्य-


- नात्’, २• ‘गम्यते’ क. पाठः