पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।


 कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-
  न्वृत्ताकारो वितन्वन्मुहुरपि च परां निवृतिं पादभाजाम् ।
 सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमान: पुरारेः
  श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५ ॥

 


 दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
  रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।
 उद्वेल्लद्भाहुवल्लीविलसनसमये चामरान्दोलनीना-
  मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥ ३६ ॥


 स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
  वल्गद्भूषाणि वक्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
 नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
  प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसंभावनानि ।। ३७ ।।

 

 स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-
  स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
 नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
  गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ।। ३८ ॥