पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।


 यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ
  काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम् ।
 तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
  कालारे: फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ।। ३१ ॥


 स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं
  धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली ।
 इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-
  च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥ ३२ ॥


 शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
  सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।
 तुङ्ग माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं
  संघं न: संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ।। ३३ ॥


 वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-
  दुत्तंसत्वं प्रयात: सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः ।
 तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
  वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ।। ३४ ॥