पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।


 न्यस्तो मध्ये सभाया: परिसरविलसत्पादपीठाभिरामो
  हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा।
 व्रासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्री:
  पीठः पीडाभरं न: शमयतु शिवयोः स्वैरसंवासयोग्यः ॥ १५ ॥


 आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ
  पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ ।
 पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-
  श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ।। १६ ॥


 यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-
  र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
 शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
  माङ्गल्यं न: समग्रं सकलसुखकरे नूपुरे पूरयेताम् ।। १७ ॥


 अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
  शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् ।
 शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-
  त्संघातं चारु जङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८॥