पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
शिवपादादिकेशान्तवर्णनस्तोत्रम् ।


 वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा-
  न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।
 एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे
  शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ।। ११ ॥


 नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै-
  श्चित्तानन्दं विधन्त्ते सदसि भगवतः संततं यः स नन्दी।
 चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-
  रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु संतोषिणो नः।। १२ ॥


 मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं
  प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् ।
 उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
  हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमॏलेः।। १३ ॥


 स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः संभृतोपान्तभागं
  शुम्भत्सोपानमार्गः शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् ।
 कुम्भैः संपूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैः
  शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥ १४ ॥