पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
शिवानन्दलहरी।


नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
 स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् ।
शुंभुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं
 किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि ॥ ४८ ।।

आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता
 स्थैयौपघ्ननमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।
 उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा
 नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९ ।।

संध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं
 सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ।
भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
 सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥५०॥

भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा-
 ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः ।
सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-
 राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥५१॥