पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
शिवानन्दलहरी ।


कारुण्यामृतवर्षिणं धनविपद्ग्रीष्मच्छिदाकर्मठं
 विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् ।
नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
 शंभो वाञ्छति नीलकंधर सदा त्वां मे मनश्चातकः ॥ ५२ ॥

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-
 नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
 वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३ ॥

संध्या धर्मदिनात्ययो हरिकराघातप्रभूतानक-
 ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला।
भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
 यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥५४॥

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते
 विद्यानन्दमयात्मने त्रिजगत: संरक्षणोद्योगिने ।
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
 सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५५ ॥