पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
शिवानन्दलहरी ।


सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
 सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे ।
सालोक्यं च चराचरात्मकंतनुध्याने भवानीपते
 सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थोऽस्म्यहम् ॥ २८ ॥

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
 त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
 शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥

वस्त्रोद्भूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
 गन्धे गन्धवहात्मतान्नपचने वर्हिर्मुखाध्यक्षता ।
पात्रे काञ्चनगर्भतास्ति मयि चेद्वालेन्दुचूडामणे
 शुश्रूषां करवाणि ते पशुपते स्वामिन्स्त्रिलोकीगुरो ॥ ३० ॥

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
 पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान्रक्षितुम् ।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
 निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१ ॥