पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
शिवानन्दलहरी ।


ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
 दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् ।
जिह्वायां निहितश्च सिद्धधुटिका वा कण्ठदेशे भृतः
 किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद ॥ ३२ ॥

नालं वा सकृदेव देव भवत: सेवा नतिर्वा नुति:
 पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
 का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ ३३ ॥

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-
 द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
 पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ ३४ ॥

योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो
 दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवत: किं वेदितव्यं मया
 शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ ३५ ॥