पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८२ श्लोकानुक्रमणिका । ७ मृषान्यो मृषान्यः पृष्ठम् पृष्ठम् मुदा करात्तमोदकं १ यथाब्धेस्तरङ्गा मुनिभिः स्वात्मलाभाय यथेप्सितमनोगत. मुनीनामुताहो नृणां १२ यथोपास्तिक्षतिर्न १७८ मूर्तिच्छायानिर्जित यदन्नादिभिः पञ्चभिः १५१ मूलाधारादुत्थितवीच्या २५५ यदा कर्णरन्ध्रं मूलाधारादूर्ध्वमन्त. यदा कृताम्भोनिधि मृगाः पक्षिणो दंशका १३ यदा दारुणाभाषणा २० मृणालीमृद्वीनां तव १४२ यदा दुर्निवारव्यथोऽहं २० मृषा कृत्वा गोत्रस्खल १४६ यदा पश्यतां मामसौ २१ यदापारमच्छायम. २१ मेधावी स्यादिन्दुवतंसं यदा पुत्रमित्रादयो मोहध्वस्त्यै वैणिक यदा यातनादेहसंदेह २१ मौक्तिकचूर्णसमेतै यदा रौरवादि २१ य यदा श्वेतपत्रायता २२ यः पठति स्तुति मेतां १८४ यदा संनिधानं यः पुण्यैर्देवतानां ५४ यदेतत्कालिन्दीतनुतर. १४४ यः श्लोकपञ्चकमिदं २४० यन्नादो वेदवाचा यक्षस्वरूपाय जटाधराय १२० यमनियमादिभिरङ्गै ८९ यतो जायतेदं प्रपञ्चं २४ यमेकाक्षरं निर्मलं यत्रैव यत्नेव मनो १८५ यस्ते राकाचन्द्रबिम्बा० १८१ यथा बुद्धिः शुक्तौ २८ यस्त्वां पश्यति पार्वति २१५ . ७ ०