पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकानुक्रमणिका। २८१ पृष्ठम् १०८ १०८ २२८ २२१ १९२ २२३ २२५ . ० . पृष्ठ मन्दाकिनीसलिल. ११९ मा गच्छ त्वमितस्ततो मन्दा निन्दालोलुपाहं १६६ माणिक्यकेयूरकिरीट. मन्दारकुन्दकरवीर० २२४ माणिक्यपादुकाद्वन्द्वे मन्दारमल्लीकरवीर. मातः काञ्चनदण्ड मन्दारहेमाम्बुजगन्धयु० ११२ मात: कुङ्कमपङ्कनिर्मिः मम न भजनशक्तिः १८६ मातः पश्य मुखाम्बुजं मयूराधिरूढं ६ मात: फालतले मरकतवरपद्मराग १९७ मातस्त्वां दधिदुग्ध महति कनकपात्रे २२८ माधुरीसौरभावास महागगणेशपञ्चरत्न २ मार्गावर्तितपादुका महादेव देवेश १७ मार्ताण्डमण्डलनिभो महादेव शंभो २४ मालतीवकुलहेम महान्तं विश्वासं तव १६१ मीनाम्भोरुहखञ्जरी महामन्त्रराजान्तबीज १५५ मुक्ताकुन्देन्दुगौरां महाम्भोधितीरे मुक्तातपत्रं शशिकोटि महिमा तव न हि माति ८९ मुक्तामाणिक्यजालैः महीं मूलाधारे कमपि १२७ मुक्तामुक्ते विचित्रा. महेशं सुरेशं मुखं बिन्दु कृत्वा महेशि वसुभिदैलैर्लसति २०८ मुखनयनविलास० महेश्वरि महामन्त्रकूट १७५ मुखे ते ताम्बूलं मह्यं द्रुह्यन्ति ये १७५ गुञ्च वञ्चकतां चित्त २८३ ४१ २२९ o २२४ १९७ 19 ० १०९ १२९ ० २३१ १५९ १७७