पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकानुक्रमणिका । ० 0 पृष्ठम् पृष्ठम् नागररामठयुक्तं ११२ निमेषोन्मेषाभ्यां प्रलयमुदयं१३८ नागन्द्रहाराय ११९ निम्बूकार्द्रकचूत २१२ नानाकारैः शक्तिकदम्बैः २५६ निर्यद्दानाम्बुधारा. नानाच्छिद्रघटोदर १०३ निवासः कैलासे १६२ नानादेशसमुत्थितैः १९८ निवृत्तिः प्रतिष्ठा च नानारत्नगुलच्छालीका० १६७ १६७ निसर्गक्षीणस्य १४४ नानाहेमविचित्राणि १०७ निहितं कनकस्य २२० नाभीचक्रालवालान्नवनव ५७ नीराजनं निर्मलदीप्ति नालं वा परमोपकारकमिदं ३३ नीलपमृदुगुच्छ १९९ नालं वा सकृदेव देव ३४ नूनं सिंहासनेश्चर्या नाहं मन्ये दैवतं १७१ नृत्तारम्भेषु हस्ताहत. नितान्तकान्तदन्त नो वा यागैर्नैव १७२ नित्यं योगिमनः सरोज ४५ नो शक्यं स्मार्तकर्म नित्यं स्वोदरपुरणाय ४० न्यक्कुर्वन्नुर्वराभृन्निभ० नित्यः शुद्धो निष्कल २५५ न्यस्तो मध्ये सभाया: नित्यमेव नियमेन जल्पतां २४८ प नित्यानन्दरसालयं ३८ पङ्क्त्योपविष्टान्परितस्तु २१३ नित्याय त्रिगुणात्मने पञ्चब्रह्ममयो मञ्चस्तत्र १६७ नित्यार्चनमिदं चित्त २१७ पञ्चास्त्र शान्त पञ्चास्य निधेहि मणिपादुकोपरि १९३ पदंते कीर्तीनां निबद्धाशतिपट्टक० २०० पदन्यासक्रीडापरि० १४७ ४०