पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७८ श्लोकानुक्रमणिका । पृष्ठम् पृष्ठम् पदाम्बुजमुपासितुं 'नागमल्लिकाकुन्द ११३ पदे पदे यत्परिपूजकेभ्यः २३३ पुंस्कोकिलकलकाण. पदे पदे सर्वतमोनिकृन्तनं ११४ पुरंदरपुरन्ध्रिका. २३८ पद्मकान्तिपदपाणि २४७ पुरारातेरन्तःपुरमसि १४८ परमामृतमत्तसुन्दरी २१४ पुलिन्देशकन्या० परागमद्रीन्द्रसुते १७० पुष्पवत्फुल्लताटङ्कां १८२ पराजेतुं रुद्रं द्विगुण १४५ पुष्टावष्टम्भभूतौ परात्मानमेकं ७२ पूजाद्रव्यसमृद्धयो विर. परिघीकृतसप्तसागरं २३. पूजामिमां पठे. २३५ परिपतितपरागैः १८७ पूजामिमां यः परिमातुं तव मूर्ति ८८ पौरोहित्यं रजनिचरितं पर्यङ्कतल्पोपरि प्रकाशज्जपारक्तरत्न ३ पवित्रीकर्तु नः पशुपति. १३८ प्रकृत्या रक्तायास्तव पशु वेत्सि चेन्मां प्रचरत्यभितः प्रगल्भवृत्त्या ५० पशूनां पतिं पापनाशं प्रजामात्रं प्रापितसंवित्रिज०१०० पाद्यं ते परिकल्पयामि १९२ प्रणभ्यासकृत्पादयोस्ते पापोत्पातविमोचनाय ३६ प्रत्यङ्गं परिमार्जयामि पारिजातशतपत्रपाटलै. २२४ प्रत्यहं भक्तिसंयुक्तो पीतं ते परिकल्पयामि प्रत्याहारध्यानसमाधिः २५४ पीनोत्तुङ्गपयोधराः १९३ प्रत्याहारप्राणनिरोधा पुंनागनीलोत्पलकुन्द. ११४ प्रदीपज्वालाभिः १५० ७७