पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
शिवभुजंगम् ।

विरूपाक्ष विश्वेश विश्वादिदेव
 त्रयीमूल शंभो शिव त्र्यम्बक त्वम् ।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै
 क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥

महादेव देवेश देवादिदेव
 स्मरारे पुरारे यमारे हरेति ।
ब्रुवाण: स्मरिष्यामि भक्त्या भवन्तं
 ततो मे दयाशील देव प्रसीद ॥ ९ ॥

त्वदन्यः शरण्य: प्रपन्नस्य नेति
 प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ।
न चेत्ते भवेद्भक्तवात्सल्यहानि-
 स्ततो मे दयालो सदा संनिधेहि ॥ १० ॥

अयं दानकालस्त्वहं दानपात्रं
 भवानेव दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं
 कृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥