पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५१
मन्त्रमातृकापुष्पमालास्तवः ।


कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
 र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः क्ऌप्ताः स्रजो मालिकाः
 संकल्पेन समर्पयामि वरदे संतुष्टये गृह्यताम् ।। ८॥

हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
 र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
 ण्यामोदाय दशाङ्गगुग्गुलुघृतधूपैरहं धूपये ।। ९ ।।

लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्धास्वत्तरे मन्दिरे
 मालारूपविलम्बितैर्मणिमयस्तम्भेषु संभावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वधितै-
 र्दिव्यैर्दीपगणैर्धिया गिरिसुते संतुष्टये कल्पताम् ।। १० ॥

ह्रींकारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
 दिव्यान्नं घृतसूपशाकभरितं चिन्नान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
 माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥