पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
कल्याणवृष्टिस्तवः ।


संपत्कराणि सकलेन्द्रियनन्दनानि
 साम्राज्यदाननिरतानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
 मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२ ॥

कल्पोपसंहृतिषु कल्पितताण्डवस्य
 देवस्य खण्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
 सा साक्षिणी विजयते तव मूर्तिरेका ।। १३ ।।

लग्नं सदा भवतु मातरिदं तवार्धं
 तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
 मध्ये त्रिकोणनिलयं परमामृताम् ॥ १४ ॥

ह्रींकारमेव तव नाम तदेव रूपं
 त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति ।
त्वत्तेजसा परिणतं वियदादिभूतं
 सौख्यं तनोति सरसीरुहसंभवादेः ।। १५ ।।