पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
सुब्रह्मण्यभुजंगम् ।

कलत्रं सुता बन्धुवर्गः पशुर्वा
 नरो वाथ नारी गृहे ये मदीयाः ।
यजन्तो नमन्त: स्तुवन्तो भवन्तं
 स्मरन्तश्च ते सन्तु सर्वे कुमार ॥ २८ ॥

मृगा: पक्षिणो दंशका ये च दुष्टा-
 स्तथा व्याधयो बाधका ये मदङ्गे।
भवच्छक्तितीक्ष्णाग्रभिन्ना: सुदूरे
 विनश्यन्तु ते चूर्णितक्रौञ्चशैल ॥ २९ ॥

जनित्री पिता च स्वपुत्रापराधं
 सहेते न किं देवसेनाधिनाथ ।
अहं चातिबालो भवान् लोकतात:
 क्षमस्वापराधं समस्तं महेश ॥ ३० ॥

नमः केकिने शक्तये चापि तुभ्यं
 नमश्छाग तुभ्यं नमः कुक्कुटाय ।
नमः सिन्धवे सिन्धुदेशाय तुभ्यं
 पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥ ३१ ॥