पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९८
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।


नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल-
 व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालंकृताम् ।
मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल-
 व्रातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय ।।

अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः
 कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी ।
मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै-
 र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥

करसरसिजनाले विस्फुरत्कान्तिजाले
 विलसदमलशोभे चञ्चदीशाक्षिलोभे ।
विविधमणिमयूखोद्भासितं देवि दुर्गे
 कनककटकयुग्मं बाहुयुग्मे निधेहि ।। ५० ॥

व्यालम्बमानसितपट्टकगुच्छशोभि
 स्फूर्जन्मणीघटितहारविरोचमानम् ।
मातर्महेशमहिले तव बाहुमूले
 केयूरकद्वयमिदं विनिवेशयामि ॥ ५१ ॥