पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७७
त्रिपुरसुन्दरीवेदपादस्तोन्नम् ।

मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।
गृहाण पदमम्बाया एतदालम्बनं परम् ॥ ६७ ॥

का मे भीति: का क्षतिः किं दुरापं
 कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।
तत्वातीतामच्युतानन्ददात्रीं
 देवीमहं निर्ऋतिं वन्दमानः ॥ ६८॥

चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥ ६९ ।।

तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।
तवाज्ञायैव कामाद्या मास्मान्प्रापन्नरातयः ॥ ७० ॥

आकर्णाकृष्टकामास्त्रसंजातं तापमम्ब मे।
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ।। ७१ ॥

कुर्वे गर्वेणापचारानपारा-
 न्यद्यप्यम्ब त्वत्पदाब्जं तथापि ।
मन्ये धन्ये देवि विद्यावलम्बं
 मातेव पुत्रं बिभृतास्वेनम् ॥ ७२ ॥