पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४४
काशीपञ्चकम् ।


काश्या हि काशत काशी
काशी सर्वप्रकाशिका।
सा काशी विदिता येन
तेन प्राप्ता हि काशिका ॥४॥

काशीक्षेत्र शरीर त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा
भक्ति श्रद्धा गयेय निजगुरुचरणध्यानयोग प्रयाग ।
विश्वेशोऽय तुरीय सकलजनमन साक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवत कृतौ काशीपञ्चक संपूर्णम् ॥