पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥
॥ काशीपञ्चकम् ॥


मनो निवृत्ति परमोपशान्ति
सा तीर्थवर्या मणिकर्णिका च।
ज्ञानप्रवाहा विमलादिगङ्गा
सा काक्षिकाह निजबोधरूपा ॥१॥

यस्यामिद कल्पितमिन्द्रजाल
चराचर भाति मनोविलासम् ।
सञ्चित्सुखैका परमात्मरूपा
सा काशिकाह निजबोधरूपा ॥२॥

कोशेषु पञ्चस्वधिराजमाना
बुद्धिर्भवानी प्रतिदेहगेहम् ।
साक्षी शिव सर्वगतोऽन्तरात्मा
मा काशिकाह निजबोधरूपा ॥३॥