पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ मणिकर्णिकाष्टकम् ॥


त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ
 वादन्तौ कुरुत परस्परमुभौ जन्तो प्रयाणोत्सवे ।
मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्त शिवस्तत्क्षणा
 त्तन्मध्याद्भृगुलाञ्छनो गरुडग पीताम्बरो निगत ॥

इन्द्राद्यास्त्रिदशा पतन्ति नियत भोगक्षये ये पुन
 र्जायन्त मनुजास्ततोपि पशव कीटा पतङ्गादय ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषा
 सायुज्यऽपि किरीटकौस्तुभधरा नारायणा स्युनरा ॥

काशी धन्यतमा विमुक्तनगरी सालकृता गङ्गया
 तत्रेय मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी ।
स्वर्लोकस्तुलित सहैव विबुधै काश्या सम ब्रह्मणा
 काशी क्षोणितल स्थिता गुरुतरा स्वर्गो लघुत्व गत ॥